名古屋大学附属図書館




1

वैदिक-पदानुक्रम-कोषः : स च संहिताब्राह्मणोपनिषद्वेदाङ्गसूत्रवर्गीयोपपञ्चशत (५००) वैदिकग्रन्थस्थ-सकलपदजात-संग्रहस्वरूपः प्रतिपदप्रतियुक्त-श्रुतिस्थलसर्वस्व-निर्देशैः समवेतश्च यथासंगत-तत्तत्प्रागर्वाग्लक्षण-विचारसमन्वितटिप्पणैः सनाथितश्च : संभूय षोडशखण्डात्मकैः पञ्चभिर्विभागैर्व्यूढश्च

विश्वबन्धुना [संपादितः] ; भीमदेव-रामानन्द-अमरनाथ नान्तरीयेण साहाय्यकेन संपादितः ; 1. विभागः, 4. खण्डः - 5. विभागः, 2. खण्डः. -- 1. संस्करणम्. -- विश्वेश्वरानन्द-वैदिक-शोध-संस्थान, 1959-. -- (शान्तकुटी-वैदिक-ग्रन्थमाला ; 11, 12, 15, 15a)(विश्वेश्वरानन्द-संस्थान-प्रकाशनम् ; 169, 182, 307, 356).