名古屋大学附属図書館




1

वैदिक-पदानुक्रम-कोषः : स च संहिताब्राह्मणोपनिषत्सूत्रवर्गीयोपपञ्चशत (५००) वैदिकग्रन्थस्थ-सकलपदजात-संग्रहस्वरूपः प्रतिपदप्रतियुक्त-श्रुतिस्थलसर्वस्व-निर्देशैः समवेतश्च यथासंगत-तत्तन्नवपुराणवेदाङ्गीय-विचारसमन्वितटिप्पणैः सनाथितश्च : संभूय पञ्चदशखण्डात्मकैः पञ्चभिर्विभागैर्व्यूढश्च

विश्वबन्धुना [संपादितः] ; भीमदेव-रामानन्द-अमरनाथशास्त्रिणां नान्तरीयेण साहाय्यकेन संपादितः ; 1. विभागः, 2. खण्डः, 1. विभागः, 3. खण्डः. -- 1. संस्करणम्. -- विश्वेश्वरानन्द-वैदिक-शोध-संस्थान, 1955-. -- (शान्तकुटी-वैदिक-ग्रन्थमाला ; 6, 7).